A 1327-2 Mahāvākyārthavivaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1327/2
Title: Mahāvākyārthavivaraṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1327-2 Inventory No.: New

Title Mahāvākyavivaraṇa

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 20.8 x 10.3 cm

Folios 9

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4144

Manuscript Features

Excerpts

«Begining: »

śrīgaṇeśaya namaḥ

paraṃparasyāḥ prakter anādim

ekaṃ niviṣṭaṃ bahudhā guhāsu

sarvālayaṃ sarvacarācarasthaṃ

tvām eva viṣṇuṃ śaraṇaṃ prapadye 1

ātmāmburāśau nikhilo pi loko

magno pi vācā matinekṣiteva

āścaryam etan mṛgatṛṣṇikābhe

bhavāmburāśau ramate mṛṣaiva 2

garbhagṛhavāsasambhavaṃ

janmajarāmaraṇaviprayogābdhau

jagādātmaukya(!)nimagnaṃ

prāha guruṃ prāṃjaliḥ śiṣyaḥ 3 (fol. 1v1–5)

«End: »

jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati |

ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati ||

sarvadharmān parītyajya mām ekaṃ śaraṇaṃ vraja |

ahaṃ tvāṃ sarvapāebhyo mokṣayiṣyāmi mā śucetyādi śrutismṛtītihasapamāṇebhyo ʼ yam artho ʼvagamyate ||

brahmavidbhyaḥ paro nāsti na bhūto na bhaviṣyati ( fol. 11r7–11v2)

«Colophon: »

iti śrīmachaṃkarācāryaviracitaṃ mahāvākyavivaraṇam śubham (fol. 11v2–3)

Microfilm Details

Reel No. A 1327/2

Date of Filming 05-08-1988

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-04-2009

Bibliography