A 1327-2 Mahāvākyārthavivaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1327/2
Title: Mahāvākyārthavivaraṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1327-2 Inventory No.: New
Title Mahāvākyavivaraṇa
Author Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 20.8 x 10.3 cm
Folios 9
Lines per Folio 8
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4144
Manuscript Features
Excerpts
«Begining: »
śrīgaṇeśaya namaḥ
paraṃparasyāḥ prakter anādim
ekaṃ niviṣṭaṃ bahudhā guhāsu
sarvālayaṃ sarvacarācarasthaṃ
tvām eva viṣṇuṃ śaraṇaṃ prapadye 1
ātmāmburāśau nikhilo pi loko
magno pi vācā matinekṣiteva
āścaryam etan mṛgatṛṣṇikābhe
bhavāmburāśau ramate mṛṣaiva 2
garbhagṛhavāsasambhavaṃ
janmajarāmaraṇaviprayogābdhau
jagādātmaukya(!)nimagnaṃ
prāha guruṃ prāṃjaliḥ śiṣyaḥ 3 (fol. 1v1–5)
«End: »
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati |
ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati ||
sarvadharmān parītyajya mām ekaṃ śaraṇaṃ vraja |
ahaṃ tvāṃ sarvapāebhyo mokṣayiṣyāmi mā śucetyādi śrutismṛtītihasapamāṇebhyo ʼ yam artho ʼvagamyate ||
brahmavidbhyaḥ paro nāsti na bhūto na bhaviṣyati ( fol. 11r7–11v2)
«Colophon: »
iti śrīmachaṃkarācāryaviracitaṃ mahāvākyavivaraṇam śubham (fol. 11v2–3)
Microfilm Details
Reel No. A 1327/2
Date of Filming 05-08-1988
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 08-04-2009
Bibliography